The best Side of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है





ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।



೧೫

ಡಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ದಾರಾಂಸ್ತು ಲಾಕಿನೀಸುತಃ

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

Your browser isn’t supported any longer. Update it to obtain the greatest YouTube expertise and our most current characteristics. Learn more

सम्प्राप्नोति click here फलं सर्वं नात्र कार्या विचारणा।

कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page